Malefic Sanskrit Meaning
अकल्याणकारिन्, अनभीष्ट, अनिष्टकर, अशुभ, अशुभकारिन्, अहितकर, अहितकारिन्
Definition
यद् शुभं नास्ति।
यः प्रवीणः नास्ति।
येन अपायो जायते।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः शुभः नास्ति।
अनिष्टसूचकः उत्पातः।
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
अकाले कृतं भोजनं हानिकारकम्।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
भूतप्रेतादीनां पूजनं भवतां कृते अशुभम् एव।
भूकम्पादीनि अरिष्टानि मनुष्यस्य विकासे बाधकाः सन्ति।
Dissipated in SanskritCoating in SanskritSelf-possessed in SanskritUnadulterated in SanskritValorousness in SanskritAzadirachta Indica in SanskritAbidance in SanskritLegitimate in SanskritPredator in SanskritTelecom in SanskritSenior Citizen in SanskritWithal in SanskritPresence Of Mind in SanskritReturn in SanskritSubstance in SanskritSpare in SanskritOther in SanskritHyena in SanskritOrganization in SanskritSchool Of Thought in Sanskrit