Malevolent Sanskrit Meaning
अकल्याणकारिन्, अनभीष्ट, अनर्थदर्शिन्, अनिष्टकर, अशुभ, अशुभकारिन्, अशुभचिंतक, अशुभेच्छुक, अहितकर, अहितकारिन्
Definition
यद् शुभं नास्ति।
यः प्रवीणः नास्ति।
येन अपायो जायते।
ईर्ष्यया युक्तः।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः शुभः नास्ति।
यः अन्यस्य अशुभं चिन्तयति।
यः ईर्ष्यां करोति।
यः द्रोहं करोति।
अनिष्टसूचकः उत्पातः।
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
अकाले कृतं भोजनं हानिकारकम्।
सासूयं हृदयम् अस्ति तस्य।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
भूतप्रेतादीनां पूजनं भवतां कृते अशुभम् एव।
अशुभचिन्तकस्य पुरु
Wasting in SanskritPowderise in SanskritProgression in SanskritMeld in SanskritFin in SanskritConvert in SanskritWaste Material in SanskritMosque in SanskritMiserly in SanskritCrow in SanskritFictitious in SanskritOnion Plant in SanskritPuffy in SanskritReverse in SanskritMortgage in SanskritCurtain in SanskritPossibleness in SanskritRebut in SanskritOculus in SanskritMember in Sanskrit