Malign Sanskrit Meaning
अकल्याणकारिन्, अनभीष्ट, अनिष्टकर, अशुभ, अशुभकारिन्, अहितकर, अहितकारिन्
Definition
यद् शुभं नास्ति।
यः प्रवीणः नास्ति।
येन अपायो जायते।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः अन्यान् शठयति।
यः शुभः नास्ति।
कीर्तेः यशसः वा मलिनीकरणानुकूलः व्यापारः।
अनिष्टसूचकः उत्पातः।
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
अकाले कृतं भोजनं हानिकारकम्।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
भूतप्रेतादीनां पूजनं भवतां कृते अशुभम् एव।
दुर्जन
Griddle in SanskritLimpidity in SanskritKartik in SanskritHubby in SanskritState Supreme Court in SanskritSolid in SanskritOrange in SanskritAir Castle in SanskritKnock Off in SanskritShell Out in SanskritExculpate in SanskritCriticism in SanskritGall in SanskritAssuagement in SanskritTrigonella Foenumgraecum in SanskritVarna in SanskritAlive in SanskritBaldness in SanskritDuo in SanskritAubergine in Sanskrit