Malleable Sanskrit Meaning
आघातवर्घनीय
Definition
अल्पेनापि बलेन यः निष्पीड्यते।
यः नमनशीलः।
यस्य मूल्यम् न्यूनं जातम्।
यद् परूषं कठिनं वा नास्ति।
यस्य पचने काठिन्यं नास्ति।
यस्मिन् स्त्रियं भोक्तुं शक्तिः नास्ति अल्पा वा अस्ति।
यद् आघातेन वर्धयित्वा नैकविधानि आकाराणि धारयति।
यस्मिन् कठोरता नास्ति।
यस्मिन् अधिका उग्रता
Example
एषः आम्रः पेलवः अस्ति।
एषः दण्डः नम्रः।
तस्याः हस्तौ अतीव मृदू स्तः।
कृशरः सुपाच्यं भोजनम् अस्ति।
खिचडी इति एकं सुपाच्यं खाद्यम् अस्ति।
क्लीबः पुरुषः प्रजनने असमर्थः अस्ति।
केचन धातवः आघातेन वर्धनीयाः सन्त
Subsequently in SanskritNote in SanskritGesticulation in SanskritOldster in SanskritOffice Staff in SanskritClass in SanskritDiscombobulate in SanskritCarrot in SanskritStretch Out in SanskritPicture in SanskritCalculable in SanskritDecoration in SanskritGracefully in SanskritHeroism in SanskritCognition in SanskritWatch in SanskritPrestige in SanskritCultivated Carrot in SanskritNovember in SanskritWonder in Sanskrit