Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Malleable Sanskrit Meaning

आघातवर्घनीय

Definition

अल्पेनापि बलेन यः निष्पीड्यते।
यः नमनशीलः।
यस्य मूल्यम् न्यूनं जातम्।
यद् परूषं कठिनं वा नास्ति।
यस्य पचने काठिन्यं नास्ति।
यस्मिन् स्त्रियं भोक्तुं शक्तिः नास्ति अल्पा वा अस्ति।
यद् आघातेन वर्धयित्वा नैकविधानि आकाराणि धारयति।
यस्मिन् कठोरता नास्ति।
यस्मिन् अधिका उग्रता

Example

एषः आम्रः पेलवः अस्ति।
एषः दण्डः नम्रः।
तस्याः हस्तौ अतीव मृदू स्तः।
कृशरः सुपाच्यं भोजनम् अस्ति।
खिचडी इति एकं सुपाच्यं खाद्यम् अस्ति।
क्लीबः पुरुषः प्रजनने असमर्थः अस्ति।
केचन धातवः आघातेन वर्धनीयाः सन्त