Man Sanskrit Meaning
अस्त्रधरः, अस्त्रधारी, अस्त्रभृत्, गुलिका, चमूचरः, चर्षणिः, जनः, तन्त्री, नरः, ना, पञ्च़जनः, पुमान्, पुरुषः, पुंव्यक्तिः, पूरुषः, भूस्पृक्, मनुः, मनुजः, मनुभूः, मनुष्यः, मनुष्यः मानवजातिः, मनुष्यजातिः, मनुष्यवर्गः, मर्त्यः, मानवः, मानुषः, मालः, युधानः, योद्धा, योधः, वीरः, वृधसानः, वृधसानुः, शस्त्रजीवी, शस्त्रधरः, शस्त्रधारी, शस्त्रभृत्, सैनिकः
Definition
मनुष्यजातीयः कोऽपि।
पुमान् मानवजातीयः।
यः सेवते।
यः बलवान् अस्ति तथा च यः वीरायते।
स्त्रियः पाणिग्रहीता।
सः द्विपदः यः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
कुन्तेः तृतीयः पुत्रः।
पुंस्त्व विशिषटः।
यः सैन्याङ्गं भूत्वा युद्धं करोति।
यः संरक्षणं करोति।
पुरुषजातीयः।
पृथीव्यां वसन्तः
Example
द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
मानवः बुद्धेः कारणात् प्राणिषु