Manacle Sanskrit Meaning
पाशः, प्रसितिः, बन्धनम्, शृङ्खला, संरोधः, हस्तपाशः
Definition
अपराधिनः हस्तबन्धनाय लोहादिभिः विनिर्मितः पाशः।
हस्त्यादीनाम् लोहमयपादबन्धोपकरणम्।
धातोः भूमिमापनस्य उपकरणम्।
पशुबन्धनार्थे तेषां ग्रीवायाम् आबद्धा धातोः आरावलिः।
धातोः अन्योन्येषु संयुक्तानां कुण्डलानां माला।
Example
आरक्षकेण चौरस्य हस्ते शृङ्खला बद्धा।
चौरः शृङ्खलया बध्यते।
अधिकारी शृङ्खलया कृषीवलानां क्षेत्रं माति।
श्वानं निगडेन बध्नातु।
पशुः रज्वा वा शृङ्खलया वा बध्यते।
Awakening in SanskritFaint in SanskritGuilty in SanskritComponent Part in SanskritDecorated in SanskritControversial in SanskritMagnolia in SanskritGrooming in SanskritJailer in SanskritNumeral in SanskritJubilate in SanskritPricking in SanskritClosure in SanskritConflate in SanskritSecond in SanskritObtainable in SanskritAtomic Number 50 in SanskritPlant Life in SanskritThrill in SanskritSpan in Sanskrit