Mandarin Sanskrit Meaning
उच्चाधिकारी, वरिष्ठाधिकारी
Definition
उच्चपदे आसीनः अधिकारी।
यः किमपि कार्यं न करोति।
वृक्षविशेषः- जम्बीरजातीयः मध्यमाकारकः वृक्षः।
जम्बीरजातीयम् एकं फलं यद् मधुरं सुगन्धितं रसयुक्तम् अस्ति।
नारङ्गस्य त्वक्वर्णसदृशः वर्णः पीतवर्णः यस्मिन् रक्तवर्णाधिक्यम् अस्ति।
Example
आयोगेन उच्चाधिकारिणां नियुक्तिः क्रियते।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
नारङ्गस्य फलानि मधुराणि सुगन्धितानि रसयुक्तानि च सन्ति।
सः प्रतिदिनं पिच्छलस्य रसं पिबति।
चित्रकारः नारङ्गवर्णेन आलेखयति।
Vaisakha in SanskritPond in SanskritHarass in SanskritEgret in SanskritBuddhism in SanskritInvoluntary in SanskritBlack Pepper in SanskritCurcuma Longa in SanskritWither in SanskritUnjustness in SanskritAir in SanskritMourning in SanskritCowpea in SanskritGriddle in SanskritDiametrical in SanskritLap in SanskritBroad in SanskritHonest in SanskritPlant Life in SanskritBombilate in Sanskrit