Mandate Sanskrit Meaning
जनादेशः
Definition
स्वामिनः अवस्था भावो वा।
तत्पत्रं येन कापि आज्ञा आदेशो वा दीयते।
कस्यचित् शासनकर्तुः शासनस्य समयः।
शासनेन निर्वाचनद्वारा प्राप्तं प्रजायाः समर्थनम्।
ज्योतिःशास्त्रानुसारेण ग्रहाणां फलम्।
व्याकरणशास्त्रे एकस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उपस्थितिः।
Example
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
गृहं त्यागार्थं मया न्यायालयात् आज्ञापत्रं प्राप्तम्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।
काङ्ग्रेसपक्षः जनादेशः प्राप्त
Exculpate in SanskritBag in SanskritCheap in SanskritBrush Off in SanskritFreeze Out in SanskritArrest in SanskritPea in SanskritKeep in SanskritUnintelligent in SanskritEunuch in SanskritGreatness in SanskritTegument in SanskritMake in SanskritPeddling in SanskritExtent in SanskritCock in SanskritRetention in SanskritBodied in SanskritExclusive Right in SanskritIll in Sanskrit