Mane Sanskrit Meaning
कचः, कुन्तलः, कृशला, केशः, केशरः, केसरः, चिकुरः, बालः, मूर्ध्दजः, वृजनः, शिरसिजः, शिरोरुढः, शिरोरुहः
Definition
केशानां समूहः।
महायावनालस्य केसराः।
सिंहादीनां स्कन्धकेशः।
मनुष्याणां पुमान् अपत्यम्।
कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन]
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
शिरस्थानि लोमानि।
त्वचः बहिः आगताः केशाः।
यस्य इदानीं पर्यन्तं पर्याप्तं ज्ञानं नास्ति
Example
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
केसरैः सिंहः शोभते।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।
मर्कटस्य शरीरे सर्वत्र वृजिनाः सन्ति।
तस्य बाला बुद्धिः एतद् वचन
Saffron in SanskritLaunch in SanskritSeizure in SanskritGilt in SanskritCategory in SanskritPlentiful in SanskritAdvantageous in SanskritDeadly Sin in SanskritFlight in SanskritFisher in SanskritEnteric Fever in SanskritWork Animal in SanskritVisible Light in SanskritStaircase in SanskritDoorkeeper in SanskritStorey in SanskritRepresentative in SanskritMadras in SanskritEmbracement in SanskritCanvass in Sanskrit