Manful Sanskrit Meaning
पौरुष
Definition
यः बलवान् अस्ति तथा च यः वीरायते।
धैर्ययुक्तः।
यः किमपि कार्यं धैर्येण करोति।
पुरुषसम्बन्धी।
पुरुषसदृशम्।
Example
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
अस्मिन् रुग्णालये केवलं पौरुषाणां व्याधीनाम् उपचाराः क्रियन्ते।
राज्ञी
Tight in SanskritWeight in SanskritUnsubstantiated in SanskritUpgrade in SanskritSn in SanskritHit in SanskritSadness in SanskritBuddhist in SanskritStatement in SanskritWell Timed in SanskritConnecting in SanskritImpounding in SanskritBrute in SanskritBlack Pepper in SanskritCombust in SanskritLignified in SanskritClean-handed in SanskritCachexy in SanskritPenis in SanskritTin in Sanskrit