Manger Sanskrit Meaning
द्रोणिः, द्रोणिका
Definition
यः श्रुतिम्पन्नः।
मृदादिभिः विनिर्मितं तत् पात्रं यस्मिन् पशुभ्यः अन्नजलादीन् यच्छन्ति।
पशुचरणस्थानम्।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
Example
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
रामः वृषभेभ्यः द्रोणिकायाम् अन्नजलादीन् यच्छति।
गावः गोचरे चरन्ति।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
Remain in SanskritBounded in SanskritArrive At in SanskritFornicator in SanskritApe in SanskritResponse in SanskritFroth in SanskritOwl in SanskritDrenched in SanskritUncoordinated in SanskritLeech in SanskritPercussive Instrument in SanskritGas in SanskritEnquiry in SanskritJest in SanskritGrandeur in SanskritMacrotyloma Uniflorum in SanskritSwollen-headed in SanskritSpareness in SanskritVolunteer in Sanskrit