Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mangled Sanskrit Meaning

अवदारित, अवदीर्ण, विदारित, विदीर्ण

Definition

कृतापकारः।
यस्य नाशः जातः।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यद् खण्ड्यते।
यः विस्मयान्वितः।
विकृत्या एकस्याः अवस्थायाः अन्यस्मिन् अवस्थायां गतः।
यः जीर्णः।
सः यस्य शरीरे का अपि क्षतिः वर्तते।
यद् द्रवरूपे परिवर्तितम्।

Example

रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
माता क्षीरसम्भवात् मिष्टान्नं निर्माति।
दारिद्र्यात् रीता विदीर्णानि वस्त्राणि धारयति।
क्षतिमतः सत्वरं चिकित्सालये प्रवेशिताः।
मात