Mannerly Sanskrit Meaning
विनीत, शिष्टाचारिन्, सदाचारिन्, साचार
Definition
यः साधुव्यवहारं करोति।
यः स्वभावतः सुष्ठुः।
शोभनशीलविशिष्टः।
शिष्टाचारसम्पन्नः।
Example
रामः शिष्टः पुरुषः अस्ति।
सुशीलः पुरुषः स्वस्वभावेन सर्वेषां चित्तं हरति।
सच्चरिताः व्यक्तयः समाजस्य नेतारः।
सीता सुन्दरी शिक्षिता सदाचारिणी वर्तते।
संस्कार्यां षोडश मात्राः सन्ति।
Coriander Plant in SanskritEdge in SanskritGood in SanskritTrespass in SanskritEstablishment in SanskritSham in SanskritParasite in SanskritAncientness in SanskritRancor in SanskritKeep Down in SanskritImmortal in SanskritVaporization in SanskritGad in SanskritHamlet in SanskritUninvolved in SanskritTabu in SanskritFALSE in SanskritTurmeric in SanskritPear in SanskritUnassisted in Sanskrit