Manoeuvre Sanskrit Meaning
नीतिः, प्रयुक्तिः, युक्तिः
Definition
समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
गमनस्य रीतिः।
गूढा योजना।
Example
तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
कारयानं नवतिः सहस्रमानं यावत् वेगेन गच्छति।
भवतः चलनं वक्रं किमर्थम्।
तव युक्
Break in SanskritSpiny in SanskritShape Up in SanskritUterus in SanskritLowland in SanskritBanana in SanskritFancy Woman in SanskritCerebrate in SanskritSupererogatory in SanskritDesirous in SanskritRetrogressive in SanskritChronic in SanskritSmall in SanskritBreadth in SanskritPostmortem Examination in SanskritRoll in SanskritFoam in SanskritAppeal in SanskritWizard in SanskritRoar in Sanskrit