Mantle Sanskrit Meaning
अपटी, आवरणपटः, आवरणम्, जवनिका, तिरस्करणी, तिरोधानम्, नीशारः, प्रच्छदपटः, यवनिका, व्यवधानम्
Definition
फलादीनाम् आवरणम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
तद् वस्तु येन आच्छादनं करोति।
यदा पूयः शुष्को भवति तदा व्रणे आगतम् आच्छादनम्।
तद् वस्त्रं यस्मिन् ग्रन्थादयः आच्छाद्य स्थाप्यन्ते।
वेषविशेष
Example
गौः कदलीफलस्य त्वचम् अत्ति।
छादनात् वस्तूनां रक्षणं भवति।
अस्य कूपेः पिधानं छिन्नम्।
आवरणेन वस्तुनः रक्षणं भवति।
चिकित्सकेन त्वक्पुष्पम् संमार्ज्य प्रतिसारणं कृतम्।
पितामहः प्राप्तिपत्रान् वेष्टने स्थापयति।
प्राचीने समये धनाढ्याः जनाः सिचयस्य परिधानं कुर्वन्ति स्म।
बादाम
Verified in SanskritPicture in SanskritClassification in SanskritGravitate in SanskritComplaisant in SanskritViewer in SanskritDespotic in SanskritSettlement in SanskritUnfounded in SanskritPencil in SanskritPhylogenesis in SanskritAscetic in SanskritGlow in SanskritJocularity in SanskritDust Devil in SanskritBonnie in SanskritSuperhighway in SanskritRadiocarpal Joint in SanskritWorrisome in SanskritWeeping in Sanskrit