Mantled Sanskrit Meaning
अनुसंवीत, उपवेष्टित, वेष्टित
Definition
कृताच्छादनम्।
यद् न ज्ञातम्।
यस्मिन् रोधः जातः।
यस्य रक्षणं कृतम्।
यः संवलितः अस्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
यस्य वेष्टनं जातम्।
यत् आक्रान्तम् ।
गुप्तस्थानम्।
कश्चन वेत्रप्रकारः ।
Example
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
सः अवरुद्धां धारां स्वच्छीकरोति।
सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
प्रच्छदपटेन वेष्टितः
Get Back in SanskritPutrefaction in SanskritGet in SanskritWearable in SanskritCheer in SanskritRight Away in SanskritObstinance in SanskritFor Certain in SanskritWittingly in SanskritDouble in SanskritEven As in SanskritWidower in SanskritSuicide in SanskritTogether in SanskritSketch in SanskritDrunk in SanskritForthwith in SanskritGet Down in SanskritDireful in SanskritRapidly in Sanskrit