Manufacture Sanskrit Meaning
उद्यमः, उद्योगः, व्यवसायः
Definition
उत्पादनस्य क्रिया।
कस्यापि निर्माणस्य क्रिया।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
करणस्य क्रिया
हस्ताभ्यां वस्तुनिर्माणस्य कला।
गृहादीनां निर्माणानुकूलव्यापारः।
मनुष्येण हस्तेन निर्मितं वस्तु।
विद्यमान-वस्तुनः केनापि अन्यरूपेण प्रस्थापनात्मकः व्यापारः।
Example
गतसंवत्सरापेक्षया अस्मिन् संवत्सरे अन्नस्य उत्पादनम् अधिकं जातम्।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
तेन भग्ना अपि घटी सन्दधाति।
अद्य आनन्दः राहुलं वञ्चयति।
अधिकारी नियुज्यते
हस्तकलायाः प्रयोगः अधिकतया ग्रामेषु एव क
As Well in SanskritLimning in SanskritReflection in SanskritDetailed in SanskritBald-pated in SanskritHeadquarters in SanskritPrattle in SanskritBuddha in SanskritOften in SanskritNightcrawler in SanskritSoaking in SanskritInfant in SanskritEventide in SanskritStretch Out in SanskritWail in SanskritSplendor in SanskritPreserve in SanskritDisturbed in SanskritBlack in SanskritRapidly in Sanskrit