Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Manuscript Sanskrit Meaning

काचनकी, पुस्तकम्, पुस्तम्, लेखः, हस्तलिखितम्

Definition

हस्तेन लिखितम्।
लेखपुस्तकादीनां हस्तेन लिखिता प्रतिः।
हस्तेन लिखितं पत्रम्।

Example

भारतदेशे नैकेषु स्थानेषु बुद्धकालीनानि हस्तलिखितानि दृश्यन्ते।
मम हस्तलिखितं मुद्रणार्थे मुद्रणालये गतम्।
सङ्ग्रहालये नैकानां जनानां हस्तलिखितानि पत्राणि सन्ति।
सङ्ग्रहालयेऽस्मिन् बहूनि प्राचीनानि हस्तलिखितानि सन्ति।