Manuscript Sanskrit Meaning
काचनकी, पुस्तकम्, पुस्तम्, लेखः, हस्तलिखितम्
Definition
हस्तेन लिखितम्।
लेखपुस्तकादीनां हस्तेन लिखिता प्रतिः।
हस्तेन लिखितं पत्रम्।
Example
भारतदेशे नैकेषु स्थानेषु बुद्धकालीनानि हस्तलिखितानि दृश्यन्ते।
मम हस्तलिखितं मुद्रणार्थे मुद्रणालये गतम्।
सङ्ग्रहालये नैकानां जनानां हस्तलिखितानि पत्राणि सन्ति।
सङ्ग्रहालयेऽस्मिन् बहूनि प्राचीनानि हस्तलिखितानि सन्ति।
Boundary in SanskritAffront in SanskritValue in SanskritCrafter in SanskritYoke in SanskritPart Name in SanskritOsculate in SanskritBeam in SanskritDyad in SanskritBreak in SanskritIndigenous in SanskritFriend in SanskritFaery in SanskritAttempt in SanskritUnunderstood in SanskritRough in SanskritGreen in SanskritGyp in SanskritFracture in SanskritServiceman in Sanskrit