Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mar Sanskrit Meaning

मार्चमासः

Definition

यत्र शत्रुभावना वर्तते।
अनुचितं कार्यम्।
यः अन्यथा जातः।
ख्रिस्ताब्दस्य तृतीयः मासः।
सैनिकानाम् अभ्यासार्थे प्रयाणार्थे वा संघटितरित्या ताल-बद्ध-पद-विन्यासः
दोषपूर्णस्य अवस्था भावो वा।

Example

दानेन वैराण्यपि यान्ति नाशनम्।
कस्मैपि अपकारः न करणीया।
जलेन मूर्त्यां विकारः जातः।
अस्मिन् प्राङ्गणे सैनिकानाम् अभिषेणम् प्रचलति
अस्मिन् याने किमपि वैकल्यं वर्तते।