March Sanskrit Meaning
अभिषेणम्, गतिः, गमः, गमनम्, निदर्शनं कृ, निदृश्, प्रदृश्, मार्चमासः, यात्रा, यानम्, व्रज्या, सञ्चलनम्, सरणम्, संसरणम्, सैनिकगमनम्, सैनिकयात्रा
Definition
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
ख्रिस्ताब्दस्य तृतीयः मासः।
अभावविशिष्टः अतिशयेन ऊनः वा
सैनिकानाम् अभ्यासार्थे प्रयाणार्थे वा संघटितरित्या ताल-बद्ध-पद-विन्यासः
गीतविशेषः यः प्रयाणसमये गीयते।
देशस्य सीम्नि वर्तमानं क्षेत्रम्।
हिजरी संवत्सरस्य द्विती
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
अस्मिन् प्राङ्गणे सैनिकानाम् अभिषेणम् प्रचलति
सैनिकः प्रयाणगीतं गायति।
अस्य देशस्य उत्तरस्यां प्रान्तभुवि
Skull in SanskritRevenue in SanskritHowever in SanskritMoving Ridge in SanskritInefficiency in SanskritMeeting in SanskritIntoxicate in SanskritScheduled in SanskritSet in SanskritRaw in SanskritTo A Lower Place in SanskritPhylogenesis in SanskritEmbellishment in SanskritStone in SanskritExpectable in SanskritOrchidaceous Plant in SanskritPistil in SanskritIn A Higher Place in SanskritPoke in SanskritHerbivore in Sanskrit