Marine Sanskrit Meaning
सागरीय, सामुद्रिक
Definition
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी
Example
गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
अश्विनौ यज्ञे छिन्नम् अश्वस्य मस्तिष्कं
Care in SanskritFar-famed in SanskritModest in SanskritKarttika in SanskritMight in SanskritEmbellish in SanskritSwim in SanskritDay in SanskritSolar Cell in SanskritInverse in SanskritTake On in SanskritCombined in SanskritCondensation in SanskritDuty in SanskritHuman Being in SanskritSizzling in SanskritThieve in SanskritJuicy in SanskritPunctual in SanskritElude in Sanskrit