Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Marine Sanskrit Meaning

सागरीय, सामुद्रिक

Definition

रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी

Example

गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
अश्विनौ यज्ञे छिन्नम् अश्वस्य मस्तिष्कं