Marital Sanskrit Meaning
वैवाहिक
Definition
यस्य विवाहः सम्पन्नः जातः।
पत्न्याः पिता।
विवाहसम्बन्धी।
सः सामाजिकः समारोहः यस्मिन् विवाहः सम्पद्यते।
यस्य विवाहः जातः।
Example
मोहनः विवाहितः अस्ति।
रामः विवाहितः अस्ति।
वैवाहिकं कार्यक्रमं रात्रं यावत् अप्रचलत्।
ते स्वस्य वैवाहिकेन जीवनेन आनन्दिताः सन्ति।
सः स्वस्य विवाहितं पतिं त्यक्त्वा अन्येन सह निवसति।
Camelopard in SanskritFeasible in SanskritFeebleness in SanskritEmblem in SanskritBetter-looking in SanskritBalarama in SanskritSheet in SanskritEat in SanskritMalevolent in SanskritGive The Axe in SanskritCruelness in SanskritLeanness in SanskritHarm in SanskritHideous in SanskritBooze in SanskritOrganic Law in SanskritTrigonella Foenumgraecum in SanskritSelf-destructive in SanskritDapper in SanskritSavvy in Sanskrit