Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mark Sanskrit Meaning

अङ्कनम्, अभिज्ञानम्, अर्जितगुणः, अर्जिताङ्कः, कलङ्कम्, चिह्नम्, ध्वजः, प्रज्ञानम्, प्राप्ताङ्कः, लक्षणम्, लक्ष्यम्, लाञ्छनम्, लिङ्गम्, व्यञ्जकः, व्यञ्जकम्, सूचकम्

Definition

परीक्षायाम् अर्जिताः अङ्काः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
महात्मनो भावः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
वस्तुनः पृष्ठभागस्योपरि

Example

हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
माता बालकस्य मुखोपरि अङ्कनं करोति।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
बालकः मातायाः अङ्के खेलति।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
प्रायः बालकानां पाठशाल