Marked Sanskrit Meaning
चित्रित, चिह्नित, लक्षित
Definition
यद् लिखितम् अस्ति।
रूपलावण्यसम्पन्नः।
यस्मिन् चिह्नम् अस्ति।
यद् वर्ण्यते।
यस्य निर्देशः कृतः।
चित्रे आरेखितम्।
लक्ष्यीभूतः।
Example
अस्य पुष्ट्यर्थं मम पार्श्वे लिखितं प्रमाणम् अस्ति।
बालकः सुन्दरः अस्ति।
एषा मुद्रा गान्धीमहोदयस्य चित्रेण चिह्निता अस्ति।
अस्य लक्षितः उद्देश्यः कः।
Promise in SanskritScrutinize in SanskritRed Coral in SanskritPrivilege in SanskritKnow in SanskritFond in SanskritLion in SanskritVictuals in SanskritWell-known in SanskritBluejacket in SanskritBermuda Grass in SanskritAcne in SanskritForth in SanskritRub in SanskritSoldiering in SanskritPatent in SanskritPenetrative in SanskritSelf-confidence in SanskritPlant Structure in SanskritAmass in Sanskrit