Marker Sanskrit Meaning
लक्षः
Definition
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
अङ्गुष्ठे मशीं लेपयित्वा कर्गजे अङ्गुष्ठस्य संघट्टनेन निर्मितं तद् चिह्नं यद् निरक्षराः जनाः हस्ताक्षरस्य स्थाने लिखन्ति।
Example
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
लेखपालेन एकस्यां लेखापुस्तिकायां पुरुषस्य अङ्गुष्ठचिह्नं स्वीकृतम्।
Superannuated in SanskritRecite in SanskritRepress in SanskritSpare in SanskritJohn Barleycorn in SanskritUnsubstantiated in SanskritPeriod in SanskritBracelet in SanskritIngratitude in SanskritMint in SanskritChinese Parsley in SanskritPlane in SanskritPail in SanskritHandsome in SanskritUtilised in SanskritRich in SanskritKnowingly in SanskritPress in SanskritLaudable in SanskritWhoreson in Sanskrit