Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Marriage Sanskrit Meaning

जम्पती, जायापती, दम्पती, भार्यापती

Definition

धार्मिककार्ये वर्तमाना एका पद्धतिः यस्मिन् दम्पत्योः उत्तरीये परस्परं बध्येते।
सः धार्मिकः सामाजिकः वा संस्कारः येन स्त्रीपुरुषौ परस्परं पतिपत्नीरूपेण स्वीकुरुतः।
हिन्दुविवाहविधिविशेषः, यस्मिन् वरस्य उत्तरीयम् वध्वाः अंशुकेन सह सन्धीयते।

सः

Example

सत्यनारायणस्य व्रतस्य कथायाः श्रवणकाले नापितस्य पत्न्या यजमानदम्पत्योः ग्रन्थिबन्धनं कृतम्।
ब्राह्मणेन वधूवरयोः बन्धनस्य विधिः सम्पन्नतां नीतः।