Marriage Sanskrit Meaning
जम्पती, जायापती, दम्पती, भार्यापती
Definition
धार्मिककार्ये वर्तमाना एका पद्धतिः यस्मिन् दम्पत्योः उत्तरीये परस्परं बध्येते।
सः धार्मिकः सामाजिकः वा संस्कारः येन स्त्रीपुरुषौ परस्परं पतिपत्नीरूपेण स्वीकुरुतः।
हिन्दुविवाहविधिविशेषः, यस्मिन् वरस्य उत्तरीयम् वध्वाः अंशुकेन सह सन्धीयते।
सः
Example
सत्यनारायणस्य व्रतस्य कथायाः श्रवणकाले नापितस्य पत्न्या यजमानदम्पत्योः ग्रन्थिबन्धनं कृतम्।
ब्राह्मणेन वधूवरयोः बन्धनस्य विधिः सम्पन्नतां नीतः।
Tea in SanskritLittle in SanskritRight in SanskritHard in SanskritSpring in SanskritNatural Philosophy in SanskritQuickly in SanskritEating in SanskritStretch Out in SanskritCommitted in SanskritSiddhartha in SanskritUndesiring in SanskritGibber in SanskritDomestic in SanskritBird Of Minerva in SanskritPromise in SanskritMirthful in SanskritHg in SanskritGandhi in SanskritVacillation in Sanskrit