Married Sanskrit Meaning
उद्वाहितः, उपोढः, ऊढः, कृतविवाहः, जातविवाहः, परिणीत, विवाहितः, वैवाहिक, व्यूढ, समूढः
Definition
यद् शेषरहितम्।
यस्य विवाहः सम्पन्नः जातः।
यस्मिन् चेतना नास्ति।
पत्न्याः पिता।
विवाहसम्बन्धी।
सः सामाजिकः समारोहः यस्मिन् विवाहः सम्पद्यते।
यस्य विवाहः जातः।
Example
मम कार्यं समाप्तम् ।
मोहनः विवाहितः अस्ति।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
रामः विवाहितः अस्ति।
वैवाहिकं कार्यक्रमं रात्रं यावत् अप्रचलत्।
ते स्वस्य वैवाहिकेन जीवनेन आनन्दिताः सन्ति।
सः स्वस्य विवाहितं पतिं त्यक्त्
Well in SanskritFemale in SanskritCountless in SanskritClogged in SanskritBrutish in SanskritContagion in SanskritOnetime in SanskritCombination in SanskritDrib in SanskritConjunctive in SanskritGet Down in SanskritCombust in SanskritMonthly in SanskritGlutton in SanskritNoteworthy in SanskritLucidity in SanskritHeadache in SanskritDrunkard in SanskritLeadership in SanskritCarrot in Sanskrit