Mars Sanskrit Meaning
अजपतिः, कोणः, मङ्गलः, मङ्गलग्रहः
Definition
सुखादिभिः परिपूर्णः।
सूर्यात् चतुर्थः ग्रहः।
सप्ताहस्य द्वितीयं दिनं यद् सोमवासरादनन्तरम् आगच्छति।
गीतविशेषः यद् मङ्गलावसरे मङ्गलया कामनया वा गीयते।।
शुभः ग्रहः।
Example
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
अस्मिन् मङ्गलवासरे रामस्य जन्मदिनम् अस्ति।
पूजासमये काश्चन महिलाः मङ्गलगीतम् अगायन्
इदानीं मङ्गलग्रहः बुधः भवतः जन्मपत्रिकायां चतुर्थे स्थाने अस्ति।
Haemorrhage in SanskritSexual Practice in SanskritSpeechlessness in SanskritElated in SanskritIncongruousness in SanskritAge in SanskritSherbet in SanskritHarry in SanskritAesthetic in SanskritImpostor in SanskritSurya in SanskritOff in SanskritConsecrate in SanskritCorrection in SanskritLegerity in SanskritCelebrity in SanskritMisfunction in SanskritVerity in SanskritPart in SanskritProgressive in Sanskrit