Marvel Sanskrit Meaning
अद्भुतम्, आश्चर्यम्, कौतुकम्, चमत्कारः, विस्मयः, विस्मितिः
Definition
मनसः सः भावः यः किञ्चित् अभूतपूर्वं दृष्ट्वा श्रुत्वा ज्ञात्वा वा जायते।
तद् अद्भूतं कार्यं यद् प्रायः असम्भवम् अस्ति इति मन्यते।
मायाकर्म।
अलौकिकम् अमानवीयम् आश्चर्यजनकं कार्यम्।
आश्चर्यजन्यवस्तु।
साहित्यशास्त्रे नवरसाणां नवसु स्थायीभावेषु एकः।
Example
माम् अकस्मात् दृष्ट्वा तस्य विस्मयः अभूत्।
मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम्।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
चन्द्रकान्तायाः कथा मायया परिपूर्णा।
तेजोमहालयः सप्तसु अद्भुतेषु एकः""।
आश्चर्यम् अद्भुतरसस्य स्
Dear in SanskritElevate in SanskritBloodsucker in SanskritFirst Cousin in SanskritTest in SanskritMisfortune in SanskritMightiness in SanskritClump in SanskritUnite in SanskritSharp in SanskritAil in SanskritChain Mail in SanskritIndustrious in SanskritBranch Of Knowledge in SanskritError in SanskritSoppy in SanskritThievery in SanskritMontane in SanskritAccurst in SanskritShameless in Sanskrit