Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Masculine Sanskrit Meaning

पुम्, पुंलिङ्गम्

Definition

सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
वस्तूनाम् अन्तःकरणे भासः।
सा शक्तिः या बोधयति।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
पुंस्त्व विशिषटः।
पुरुषसम्बन्

Example

चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
गजः इति एकः नरः चतुष्पादः अस्ति।
अस्मिन् रुग्णालये केवलं पौरुषाणां व्याधीनाम