Mask Sanskrit Meaning
उपमुखम्, कपटमुखम्, कृत्रिममुखम्, छद्ममुखम्, छद्मास्यम्
Definition
कस्य अपि वस्तुनः अन्येषां दृष्टेः प्रतिरोधनात्मकः व्यापारः।
अन्यैः न ज्ञायेत अन्येषां दृष्टिपथं न आगच्छेत् वा इति हेतुपुरस्सरः गोपनानुकूलः व्यापारः।
मुखगोपनार्थे उपरि परिधारितं वस्त्रम्।
सहेतुकगोपनस्य क्रिया।
Example
अहं सुरेखायाः पुस्तकम् अगोपायम्।
त्वम् इदं किमर्थम् अगूहीत्।
आतङ्कवादिना वर्णिका धारिता।
देवदत्तः व्याघ्रस्य उपमुखं धारयित्वा बालकैः सह क्रीडति।
स्वभावस्य आच्छादनं सरलं नास्ति।
Deficient in SanskritGautama in SanskritAgni in SanskritAvid in SanskritNice in SanskritCoriander in SanskritNoose in SanskritAged in SanskritHard Liquor in SanskritMicroscopic in SanskritHemorrhoid in SanskritVajra in SanskritScientist in SanskritBluster in SanskritNutrient in SanskritAnise in SanskritMagnetic North in SanskritSpangle in SanskritGood in SanskritOrganise in Sanskrit