Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mask Sanskrit Meaning

उपमुखम्, कपटमुखम्, कृत्रिममुखम्, छद्ममुखम्, छद्मास्यम्

Definition

कस्य अपि वस्तुनः अन्येषां दृष्टेः प्रतिरोधनात्मकः व्यापारः।
अन्यैः न ज्ञायेत अन्येषां दृष्टिपथं न आगच्छेत् वा इति हेतुपुरस्सरः गोपनानुकूलः व्यापारः।
मुखगोपनार्थे उपरि परिधारितं वस्त्रम्।
सहेतुकगोपनस्य क्रिया।

Example

अहं सुरेखायाः पुस्तकम् अगोपायम्।
त्वम् इदं किमर्थम् अगूहीत्।
आतङ्कवादिना वर्णिका धारिता।
देवदत्तः व्याघ्रस्य उपमुखं धारयित्वा बालकैः सह क्रीडति।
स्वभावस्य आच्छादनं सरलं नास्ति।