Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mass Sanskrit Meaning

चयः, जनसमूहः, धृषुः, प्रकरः, राशिः, संहतिः

Definition

कार्ये उपयुज्यमानस्य वस्तुनः अंशस्य इयत्ता।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
वस्तुनः आकृतेः इयत्तायाः वा तोलनम्।
सर्वजनसम्बन्धी।
शरीरक्षयजन्यः प्राणानां वियोगानुकूलः व्यापारः।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
कस्यापि वस्तुनः भारः मानम् इत्यादयः।
आनन्दप्राप्तिहेतुना समागतानां जनानां स

Example

प्रमाणाद् अधिकं भुक्त्वा सः अस्वस्थः अभवत्।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
सोहनस्य कटेः मानम् ३० इञ्चपरिमाणम् अस्ति।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
आपद्ग्रस्तः प्रातः एव अम्रियत।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। वि