Massacre Sanskrit Meaning
नरसंहारः, संहारः
Definition
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
नैकानां जनानां एकस्मिन् समये कृता हत्या।
आकस्मिकेन शस्त्राघातेन कस्य अपि प्राणानम् अपहरणम्।
Example
तेन स्वस्य पितुः हत्या कृता।
गुजरातराज्यस्य गोधरानगरे जातः संहारः अस्माकं सङ्कुचितायाः मानसिकतायाः द्योतकः।
इन्दिरा गान्धीमहोदयायाः वधः तस्याः संरक्षकेण एव कृता।
Trueness in SanskritBlood in SanskritStar in SanskritCachexy in SanskritScatterbrained in SanskritPismire in SanskritDriblet in SanskritClothed in SanskritUnsanctified in SanskritAlcoholic in SanskritBasil in SanskritKaryon in SanskritUnripened in SanskritSubtraction in SanskritRecruit in SanskritExperienced in SanskritFail in SanskritDuad in SanskritFiord in SanskritDistracted in Sanskrit