Master Sanskrit Meaning
अधिप, अधिपति, अधिभू, अधीश, अधीश्वर, अर्य, कलावान्, गुरुः, प्रधानाध्यापकः, प्राचार्यः, मुख्याध्यापकः, स्वामी
Definition
यः छात्रान् पाठयति।
यः विद्यां कलां वा पाठयति।
स्त्रियः पाणिग्रहीता।
सः कलाकारः यः कलायां निपुणः अस्ति।
साधूनां कृते सम्बोधनम्।
भूसेनायाः कश्चन अधिकारी ।
क्रीडकदलस्य मुख्यः क्रीडकः यः क्रीडासमये निर्णेतुं शक्नोति।
विमानस्य मुख्यः
Example
स्वामी भृत्यम् अभिक्रुध्यति।
अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।
गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
समाजे नैके कलावन्तः सन्त
Bring Back in SanskritApt in SanskritChild's Play in SanskritDistracted in SanskritInsemination in SanskritOrigination in SanskritShaft Of Light in SanskritDoubtfulness in SanskritPhallus in SanskritGerminate in SanskritNeckband in SanskritUndesiring in SanskritViolent in SanskritClack in SanskritReadying in SanskritHealth Club in SanskritDrama in SanskritExcess in SanskritKabob in SanskritTropic Of Cancer in Sanskrit