Mastery Sanskrit Meaning
प्रभविष्णुता
Definition
महात्मनो भावः।
स्वामिनः अवस्था भावो वा।
सा शक्तिः यस्याः अधिकारात् बलात् वा सामर्थ्यं उपभुज्यते।
निपुणस्य भावः।
प्रभोः स्थितिः।
Example
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
इन्दिरा गान्धी महोदयया 1975 संवत्सरे स्वस्य शासनस्य काले आपतकालः घोषितः।
प्रभोः प्रभुतां कः आक्षिपति।
Take in SanskritKitchen Range in SanskritFollow in SanskritRubbing in SanskritRenown in SanskritRottenness in SanskritFlood Tide in SanskritClog Up in SanskritPomelo Tree in SanskritBlack in SanskritAccepted in SanskritSin in SanskritWall in SanskritGallantry in SanskritCompounding in SanskritSolanum Melongena in SanskritDiminish in SanskritClean Up in SanskritYet in SanskritBack End in Sanskrit