Match Sanskrit Meaning
प्रतिषह्, प्रोथ्, सम्प्रसह्, संसह्
Definition
देवतादिसकाशात् इष्टप्रापणस्य क्रिया भावो वा।
गुणादीनाम् उनाधिक्यस्य विचारः।
सा परिणीता या पत्या उद्वाहविहीतमन्त्रादिना वेदविधानेनोढा।
स्त्रियः पाणिग्रहीता।
सः धार्मिकः सामाजिकः वा संस्कारः येन स्त्रीपुरुषौ परस्परं पतिपत्नीरूपेण स्वीकुरुतः।
तुल्यस्य अवस्था भावो वा
Example
सज्जनेन तं पुत्रप्राप्तेः वरदानं दत्तम्।
रामस्य तुलायां श्यामः अधिकः चतुरः अस्ति।
पत्न्याः गुणेनैव पुरुषाः सुखिनो भवन्ति।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
भवता सह अस्माकं तुल्यता नास्ति।
अधुना कार्यशालास
Perfective Tense in SanskritChoked in SanskritEntreatingly in SanskritIndex Finger in SanskritSoak in SanskritInsult in SanskritBrinjal in SanskritLaden in SanskritUse in SanskritRespectable in SanskritImmoral in SanskritHumblebee in SanskritFamily Man in SanskritViewer in SanskritAdipose Tissue in SanskritWave in SanskritPublic Figure in SanskritHerb in SanskritCock in SanskritLead in Sanskrit