Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Matcher Sanskrit Meaning

मध्यस्थः

Definition

मेलनस्य भावः।
सा क्रिया यस्याम् अन्यम् अन्येन संयुज्य अप्राप्तस्य प्राप्तिः भवति।
इटलीदेशस्य बृहत्तमं नगरं यद् मिलानप्रान्तस्य राजधानी वर्तते ।

Example

नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
अप्राप्तयोस्तु या प्राप्तिः सैव संयोगः ईरितः।
ओपेरा तथा पारंपारिकस्य सङ्गीतस्य कृते मिलाननगरं प्रसिद्धम् अस्ति ।