Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Matchmaker Sanskrit Meaning

मध्यस्थः

Definition

सः पुरुषः यः विवाहसम्बन्धं योजयितुं प्रयतति।
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।
कस्यापि मिश्रणस्य कोऽपि भागः।

Example

वधूपिता वारंवारं मध्यस्थं धन्यवादान् वितरति।
वेदस्य षट् अङ्गानि सन्ति।
रासायनिकपांशुसु नैकानि अङ्गानि सन्ति।