Matchmaker Sanskrit Meaning
मध्यस्थः
Definition
सः पुरुषः यः विवाहसम्बन्धं योजयितुं प्रयतति।
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।
कस्यापि मिश्रणस्य कोऽपि भागः।
Example
वधूपिता वारंवारं मध्यस्थं धन्यवादान् वितरति।
वेदस्य षट् अङ्गानि सन्ति।
रासायनिकपांशुसु नैकानि अङ्गानि सन्ति।
Expiry in SanskritOne-sided in SanskritVajra in SanskritFamed in SanskritExcitement in SanskritPullulate in SanskritRecognise in SanskritAdorned in SanskritThirty-ninth in SanskritSlowly in SanskritMantrap in SanskritSweetheart in SanskritHabiliment in SanskritOrganisation in SanskritCorrupted in SanskritLinseed in SanskritCroupe in SanskritHold Out in SanskritSpring in SanskritValetudinarianism in Sanskrit