Materialism Sanskrit Meaning
अनात्मवादः, देहात्मवादः, पदार्थवादः, भौतिकतावादः
Definition
यस्मिन् सिद्धान्ते देहः एव आत्मा इति मन्यन्ते।
एकः दार्शनिकः सिद्धान्तः यस्यानुसारेण आत्मनः अस्तित्वं न विद्यते अपि च सर्वं जडतायाः एव विकारः भवति ।
सः दार्शनिकसिद्धान्तः यः केवलं भौतिकवस्तु सत्यम् अस्ति इति मन्यन्ते ।
Example
भौतिकतावादे भौतिकपदार्थस्य एव प्राधान्यम्।
चार्वाकाः जडवादस्य समर्थकाः आसन् ।
पदार्थवादस्य अध्यात्मवादस्य च संतुलेनेन जीवनं सुखमयं भवति ।
Mercury in SanskritMarine in SanskritNibble in SanskritWhole Lot in SanskritUprise in SanskritBring in SanskritArmoury in SanskritUnhappily in SanskritXxv in SanskritSky in SanskritAlimental in SanskritSprinkle in SanskritCutting in SanskritSin in SanskritPeace in SanskritAbsorption in SanskritLotus in SanskritCheer in SanskritUnbendable in SanskritSoak in Sanskrit