Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Materialism Sanskrit Meaning

अनात्मवादः, देहात्मवादः, पदार्थवादः, भौतिकतावादः

Definition

यस्मिन् सिद्धान्ते देहः एव आत्मा इति मन्यन्ते।
एकः दार्शनिकः सिद्धान्तः यस्यानुसारेण आत्मनः अस्तित्वं न विद्यते अपि च सर्वं जडतायाः एव विकारः भवति ।
सः दार्शनिकसिद्धान्तः यः केवलं भौतिकवस्तु सत्यम् अस्ति इति मन्यन्ते ।

Example

भौतिकतावादे भौतिकपदार्थस्य एव प्राधान्यम्।
चार्वाकाः जडवादस्य समर्थकाः आसन् ।
पदार्थवादस्य अध्यात्मवादस्य च संतुलेनेन जीवनं सुखमयं भवति ।