Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Math Sanskrit Meaning

गणितशास्त्रम्

Definition

गणनाविज्ञानम्।
तत् शास्त्रं यस्मिन् सङ्ख्या-परिमाणादीनां विवेचनम् अस्ति।।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
सम्यक् विचारं कृत्वा तथा च हानिलाभादिन् विचिन्त्य कृता योजना ।

Example

गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा।
रामानुजम् महोदयः गणितशास्त्रस्य तज्ञः आसीत्।
तस्य गणनम् अनुचितम्।
अयं सर्वकारस्य उपक्रमः ।