Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Matter Sanskrit Meaning

प्रकरणम्

Definition

यद् सपिण्डं साकारं वा अस्ति।
सुवर्णरुप्यकादयः।
पक्वव्रणादिसम्भवघनीभूतशुक्लवर्णविकृतरक्तम्।
यस्य विवेचनं क्रियते।
अपराधाधिकारसम्बन्धे अन्येन विरोधे स्वार्थसम्बन्धितया न्यायालये कथनम्।
इन्द्रियग्राह्यः।
केषुचित् लेखेषु ग्रन्थादौ वा निरूपिताः विचाराः अथवा यस्य निरूपणं करणीयम् अस्ति।
व्यवहारस्य विषयः।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
पठनसौलभ्यार्थे निर्

Example

दुग्धं पेयं पदार्थम् अस्ति।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
तस्य व्रणात् पूयम् आगच्छति।
एतद् प्रकरणं विमर्शार्थे न्यायालये अस्ति।
नेत्रस्य विषयः रुपम् कर्णस्य विषयः शब्दम् अस्ति।
प्रेमचन्दमहोदयस्य कथानां विषयः ग्राम्य-स्थिति