Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mature Sanskrit Meaning

जृ, पक्त्रिम, पक्व, पक्वतापन्न, पक्वदशापन्न, पक्वदशाप्राप्त, पक्षयुक्त, परिणत, परिपक्व, प्रगल्भ, प्रौढ, वृद्धीभू, सुपक्व

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य कार्यादीनाम् अनुभवो अस्ति।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
येन यौवनः अतिक्रान्तः।
वृद्धावस्था तारुण्यं च इत्यनयोः मध्यगता अवस्था
अन्यस्य पत्नी।
पूयेन पूरितः।
यं पक्षाः सन्ति।
यद् क्वथ्यते।
यः पूर्णतया विकसितः।

यस्मिन् यक्तिञ्चित् कार्यं कर्त

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
सः पक्वम् आम्रं खादति।
प्रौढेन धावतः चोरः प्रतिग्राहितः।
सज्जनः परपत्नीं मातृसमानां मन्यते। / अवर्णनीयं परकलत्रम् ।
पूयिता ग्रन्थिः प्रतिदिने संमार्जनीया।