Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mean Sanskrit Meaning

अदानशील, कदर्य, कृपण, गाढमुष्टि, दानविमुख, दृढमुष्टि, स्वल्पव्ययी

Definition

यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
यः व्ययपराङ्मुखः अस्ति।
कार्यादिषु उपयुज्यमाना वस्तु।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
यत् उद्दिश्य कार्यस्

Example

वाहनं यात्रायाः साधनम् अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
धनीरामश्रेष्ठी अतीव कृपणः अस्ति एकापि मुद्रा न व्ययितुम् इच्छति।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्त