Meander Sanskrit Meaning
परिभ्रमणम्, पर्यटनम्, विहरणम्, विहारः
Definition
केषुचन स्थानादिषु परितः भ्रमणम्।
वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।
वारं वारं गमनागमनस्य क्रिया।
एकवारं चक्राकारेण भ्रमणम्।
शरीरस्य सा अवस्था यस्यां सर्वं भ्रमति इति आभासते।
काष्ठलोहादिभिः निर्मिता वर्तुलाकारा आकृतिः या दण्डादिभ
Example
कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
उपमंडलाधिकारिणं मिलितुं बहु वारं अभिसंयानम् कृतम्।
पृथिवी स्वस्य कक्षायाम् एव परिभ्रमति।
वटसावित्रीव्रते वटवृक्षे सूत्रस्य अष्टाधिकैकशतवारम् आवर्तं क्रियते।
अन्नप्राशनस्य अभावात् भ्रमः उद्भवति।
बालका
Heaviness in SanskritUnused in SanskritPistil in SanskritSexual Practice in SanskritAttorney in SanskritTerminate in SanskritLecherousness in SanskritReceptor in SanskritSoaked in SanskritHundred Thousand in SanskritSpring-loaded in SanskritLead On in SanskritKill in SanskritFlow in SanskritEntire in SanskritTake in SanskritWhisper in SanskritKing Of Beasts in SanskritMiscarry in SanskritAdmonishing in Sanskrit