Meaning Sanskrit Meaning
अभिप्रायः, अभिप्रेतम्, अर्थः, आशयः, उद्देशः, तात्पर्यम्
Definition
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
सुवर्णरुप्यकादयः।
इन्द्रियग्राह्यः।
मैथुनस्य इच्छा।
चिह्नैः जायमानं ज्ञानम् ।
Example
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
नेत्रस्य विषयः रुपम् कर्णस्य विषयः शब्दम् अस्ति।
ब्रह्मचारिणः कामेच्छाम् अभिभूय स्वव्रतं आचरति।
Sunbeam in SanskritEunuch in SanskritDomicile in SanskritSweat in SanskritSheep in SanskritCalculable in SanskritMortified in SanskritVerboten in SanskritProsperity in SanskritHere in SanskritValidity in SanskritRain in SanskritServiceman in SanskritMilling Machinery in Sanskrit82 in SanskritWatcher in SanskritTallness in SanskritChristian in SanskritScoundrel in SanskritGrace in Sanskrit