Meaningful Sanskrit Meaning
अर्थपूर्ण, अर्थयुक्त, अर्थवत्, सार्थक
Definition
यः ज्ञातुं योग्यः।
यद् क्लिष्टं नास्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
येन स्वस्य प्रयोजनं पूर्णं कृतम्।
यस्य अर्थः अस्ति।
मनसः अवस्था यस्यां केन अपि कारणेन यत्नानां परिपूर्तेः अनुभवः जायते।
यस्य प्रयोजनं सिद्धम्।
Example
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
जनैः तस्य चरितार्था भविष्यवाणी अपि आशङ्किता।
भवतः कथनं सार्थकम् अस्ति।
भवतः दर्शनेन कृतार्थं मम जीवनम्।
तस्य जीवनं चरितार्थम् आसीत्।
Dependant in SanskritSwing in SanskritSpin-off in SanskritRadish Plant in SanskritBeam in SanskritRavisher in SanskritHumblebee in SanskritWorkmate in SanskritAdmission Charge in SanskritLocated in SanskritEmbellished in SanskritUnderside in SanskritDetective in SanskritMake in SanskritFog in SanskritIllustriousness in SanskritReave in SanskritCommixture in SanskritNiece in SanskritFurbish Up in Sanskrit