Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Meaningless Sanskrit Meaning

अनर्थक, अर्थशून्य, अर्थहीन, निरर्थक, व्यर्थ

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यत् सत्यं नास्ति।
यस्मिन् यथार्थता नास्ति।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः प्रतिष्ठितः नास्ति।
यस्य मात्रा अधिका नास्ति।
यद्

Example

न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
निर्धनः कष्टेन धनवान् अपि भवति।
मोहनः अप्रतिष्ठितः अस्ति।
अनावश्यकं कार्यं मा कुरु।
सः आध्मानेन पीडितः अस्ति।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
अरुचिकर