Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Means Sanskrit Meaning

उपकरणम्, उपचारः, उपायः, करणम्, कर्मसाधनम्, कारणम्, कार्यसाधकम्, द्वारम्, युक्तिः, साधनम्, साधनसामग्री, सामग्री, साहित्यम्

Definition

यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कार्यादिषु उपयुज्यमाना वस्तु।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
सुवर्णरुप्यकादयः।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
कस्यापि कथनादीनां मुख्यः आशयः।
प्राप्

Example

वाहनं यात्रायाः साधनम् अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
साधु कार्यार्थे एव धनस्य