Measure Sanskrit Meaning
अर्घं निरूप्, अर्घं निर्णी, अर्घं संख्या, अर्घं संस्थापय, परितोलय, प्रतोलय, मा, मानं ज्ञा, मानं निरूपय, मूल्यं निरूप्, मूल्यं निर्णी, मूल्यं संख्या, मूल्यं स्थापय, विधेयकः
Definition
तत् उपकरणं येन मापयति।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
वस्तुनः आकृतेः इयत्तायाः वा तोलनम्।
कलनस्य कार्यम्।
साधारम् कृतम् अनुमानम्।
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग्यताश्रेष्ठतादयः अनुमन्यन्ते।
तत् पात्रं येन मद्यपानं क्रियते।
प्राप्तेषु नैकेषु पर्य
Example
एषः द्रवपदार्थस्य मापकः।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सोहनस्य कटेः मानम् ३० इञ्चपरिमाणम् अस्ति।
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
एषाम् अङ्कानाम् आगणनम् आवश्यकम्।
भारते शिक्षणस्य