Measure Out Sanskrit Meaning
परितोलय, प्रतोलय, मा, मानं ज्ञा, मानं निरूपय
Definition
आपणे वस्तु तथा च तन्मूल्यम् एतयोः आदान-प्रदानात्मकः व्यापारः।
अन्यस्मात् ग्रहणस्य क्रिया।
कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापा
Example
अहं वस्त्रागाराद् एकं युतकं अक्रीणाम्।
प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं च प्रचलत्येव।
सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
Relationship in SanskritFemale Monarch in SanskritProduce in SanskritNationalist in SanskritStory in SanskritBite in SanskritGallantry in SanskritKnavery in SanskritSuperiority in SanskritBourgeoisie in SanskritHarry in SanskritCause in SanskritVagina in SanskritTerminate in SanskritUniversity in SanskritBrainy in SanskritUnusefulness in SanskritProtected in SanskritInstitution in SanskritJohn Barleycorn in Sanskrit